B 390-40 Gaṇapatipūjāvidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 390/40
Title: Gaṇapatipūjāvidhi
Dimensions: 23 x 9.8 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 1854
Acc No.: NAK 5/1083
Remarks:


Reel No. B 390-40 Inventory No.: 21082

Title #Gaṇapatipūjāvidhistorasahita

Remarks ascribed to the Skandapurāṇa

Subject Kamakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.0 x 9.8 cm

Folios 10

Lines per Folio 7–8

Foliation figures on the verso; in the upper middle left-hand margin and in the lower right-hand margin

Scribe Sadānanda Tripāṭhī

Date of Copying VS 1854

Place of Deposit NAK

Accession No. 5/1083

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

atha gaṇapatipūjanavidhiḥ ||

oṁ viṣṇur viṣṇur viṣnur ādyo namaḥ paramātmane adya śrībrahmaṇo dvitīyap⟨r⟩a⟨hā⟩rārddhe śrīśve⟨d⟩[t]avarāhakalpe vaivasvatamanvaṃtare aṣṭāviṃśati[ta]me kaliyuge kaliprathamacaraṇe jaṃbūdvīpe bhūrloke bhartha(!)khaṃḍe āryāvarttāṃtargatabrahmāvartaikadeśe evaṃ grahaguṇaviśeṣaṇaviśiṣṭāyāṃ puṇyatithau ... (fol. 1v1–4)

End

tasmin saṃpūjito vipra bhaktyā siddhivināyaka[ḥ] ||

ya yi(!)daṃ śṛṇuyān nityaṃ śrāvayed vā samāhitaḥ || 39 ||

siddhyaṃti sarvakāryāṇi siddhidasya prapūjayet<ref name="ftn1">suitable conj. would be either prasādataḥ or prapūjanāt</ref> || (fol. 10v5–7)

Colophon

iti śrīskaṃdapurāṇe vināyakacaturthīvratakathā saṃpūrṇā

saṃvat 1854 āśvinakṛṣṇa 12 dvādaśyāṃ ravau likhitam idaṃ pustakaṃ tripāṭhisadānaṃdena (fol. 10v7–8)

Microfilm Details

Reel No. B 390/40

Date of Filming 05-02-1973

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 03-06-2009

Bibliography


<references/>